Download the Gurukula App now!
Home
Courses
Workshops
Subscribe Now
About Us
Sign in with Google
Home
Courses
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
रामायणम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
18 Chapters
1. घटोत्कचः
0 Likes
Share
भीमः राक्षसं पराजित्य, अन्यं परिणीय, शक्तिशालिनं पुत्रं प्राप्तवान् ।
Audio
Story
Video
Comic
2. पञ्चतन्त्रपरिचयः
0 Likes
Share
पञ्चतन्त्रपरिचयः
Audio
Story
Video
Comic
3. काबुलिचणकभृक्तम्
0 Likes
Share
काबुलिचणकभृक्तम् / Kabuli Chana Namkeen Recipe in Sanskrit / Crispy Chickpeas Masala
Audio
Story
Video
Comic
4. सर्गः १ - श्लोकः ६०
0 Likes
Share
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥
Audio
Story
Video
Comic
5. भज गोविन्दम् - dandanaka
0 Likes
Share
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
Audio
Story
Video
Comic
6. ज्ञानोदयः
0 Likes
Share
पतिव्रतां पत्नीं तु भाग्यवान् एव प्राप्नोति, न तु सर्वः जनः ।
Audio
Story
Video
Comic
7. एक - पुल्लिङ्गः
0 Likes
Share
एक: - पुल्लिङ्गः
Audio
Story
Video
Comic
Start Quiz
8. सप्तस्वराः
0 Likes
Share
vedikā saṃskṛtagītāni - saptasvarāḥ
Audio
Story
Video
Comic
9. दकारान्त-नपुंसकलिङ्ग-तद्-शब्दः
0 Likes
Share
दकारान्त-नपुंसकलिङ्ग-तद्-शब्दः
Audio
Story
Video
Comic
10. समासवर्ग: 13
0 Likes
Share
समास-वर्गः - आचार्य: विजयकुमारः - samāsa-vargaḥ - ācārya: vijayakumāraḥ
Audio
Story
Video
Comic
11. कारकम् kārakam - 24
0 Likes
Share
कारक-वर्गः - आचार्य: विजयकुमार:
Audio
Story
Video
Comic
12. कीलोत्पाटि-वानर-कथा
0 Likes
Share
kīlotpāṭi-vānara-kathā
Audio
Story
Video
Comic
13. सन्धिः sandhiḥ - 15
0 Likes
Share
सन्धि-वर्गः - आचार्य: विजयकुमार:
Audio
Story
Video
Comic
14. वृत्तयः
0 Likes
Share
सामान्याः वृत्तयः।
Audio
Story
Video
Comic
15. ब्रह्मीभूतस्य लक्षणम्
0 Likes
Share
व्याख्याता - म.श्रीरामः - क्षेत्रसङ्घटनमन्त्री संस्कृतभारती दक्षिणक्षेत्रम्
Audio
Story
Video
Comic
16. परीक्षा
0 Likes
Share
परीक्षा विषये मित्रद्वयं सम्भाशणं करोति ।
Audio
Story
Video
Comic
17. अध्यायः 1 श्लोकौ 19,20 भाग 1
0 Likes
Share
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥
Audio
Story
Video
Comic
18. ददातु-गृह्णातु
0 Likes
Share
कृपणं मा याचतु - केवलं यच्छतु ।
Audio
Story
Video
Comic