Download the Gurukula App now!
btn-app-storebtn-google-play-store
20 Chapters
img-parwa
तेनालीरामः कुहकसाधुं शिक्षयति, यस्मात् कारणात् राजा कृष्णदेवरायः मृत्युदण्डं ददाति ।
img-parwa
पञ्चतन्त्रपरिचयः
img-parwa
न्यायनिष्ठः कोण्डदेवस्य कथा ।
img-parwa
काबुलिचणकभृक्तम् / Kabuli Chana Namkeen Recipe in Sanskrit / Crispy Chickpeas Masala
img-parwa
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥
img-parwa
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते
img-parwa
पतिव्रतां पत्नीं तु भाग्यवान् एव प्राप्नोति, न तु सर्वः जनः ।
img-parwa
एक: - पुल्लिङ्गः
img-parwa
vedikā saṃskṛtagītāni - saptasvarāḥ
img-parwa
दकारान्त-नपुंसकलिङ्ग-तद्-शब्दः
img-parwa
समास-वर्गः - आचार्य: विजयकुमारः - samāsa-vargaḥ - ācārya: vijayakumāraḥ
img-parwa
कारक-वर्गः - आचार्य: विजयकुमार:
img-parwa
kīlotpāṭi-vānara-kathā
img-parwa
सन्धि-वर्गः - आचार्य: विजयकुमार:
img-parwa
सामान्याः वृत्तयः।
img-parwa
व्याख्याता - म.श्रीरामः - क्षेत्रसङ्घटनमन्त्री संस्कृतभारती दक्षिणक्षेत्रम्
img-parwa
परीक्षा विषये मित्रद्वयं सम्भाशणं करोति ।
img-parwa
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥
img-parwa
कृपणं मा याचतु - केवलं यच्छतु ।
img-parwa
कथं महाभारतं व्यासेन चिन्तितम्, गणेशेन च रचितम् !