Download the Gurukula App now!
Home
Courses
Subscribe Now
About Us
Sign in with Google
Home
Courses
Subscribe Now
About Us
Sign in with Google
All Epics
View all
Previous
सरलकथाः
सरल-सम्भाषणानि
महाभारतम्
चन्दामामा कथाः - प्रथमा स्तरा
नव-मिश्रित-गीतानि
पञ्चतन्त्रम्
वेदिका संस्कृतगीतानि
तेनालीरामः
भगवद्-गीता - डा. पद्मकुमारः
मूल-पञ्चतन्त्रम्
मुण्डकोपनिषत्
विभक्तयः
सङ्ख्या-विशेषणानि
नामपदानि
सन्धिः
समासः
कारकम्
पाकवाणी संस्कृतम्
रघुवंशम्
Next
12 Chapters
1. मित्र-सम्भाषणम्
Share
मित्रद्वं बहुकालात् परं मिलति ।
Audio
Story
Video
Comic
0 Likes
2. दूरवाणी
Share
महिला पुरुषः च दूरवाण्या सम्भाषणं कुरुतः ।
Audio
Story
Video
Comic
0 Likes
3. आपणव्यवहारः
Share
एका महिला आपणे शाकान् क्रीणाति ।
Audio
Story
Video
Comic
0 Likes
4. भोजनम्
Share
मातुः पुत्रस्य भोजन-विषये सम्भाषणम् ।
Audio
Story
Video
Comic
0 Likes
5. शालागमनम्
Share
मातुः पुत्र्याः भोजन-विषये सम्भाषणम् ।
Audio
Story
Video
Comic
0 Likes
6. मित्रस्य आगमनम्
Share
विदेशात् मित्रस्य आगमनम् ।
Audio
Story
Video
Comic
0 Likes
7. शाटिका
Share
महिलाद्वयं शाटिका-विषये सम्भाषणं करोति ।
Audio
Story
Video
Comic
0 Likes
8. सः नास्ति किल
Share
सहाध्ययनं कर्तुम् आगतः परन्तु मित्रम् तु गृहे नास्ति ।
Audio
Story
Video
Comic
0 Likes
9. चलचित्रम्
Share
सामान्यं चलचित्रं तथापि महान् सम्मर्दः ।
Audio
Story
Video
Comic
0 Likes
10. शालागमनम्
Share
परीक्षार्थम् अभ्यासस्य आरम्भः करणीयः ।
Audio
Story
Video
Comic
0 Likes
11. मातः, किम् आवश्यकम् ?
Share
विक्रेत्री - ग्राहिका - सम्भाशणम्
Audio
Story
Video
Comic
0 Likes
12. परीक्षा
Share
परीक्षा विषये मित्रद्वयं सम्भाशणं करोति ।
Audio
Story
Video
Comic
0 Likes